Original

वैशंपायन उवाच ।ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो निशायाम् प्राप्तायाम् कृत-साय-आह्निक-क्रियाः व्यासम् अभ्यगमन् सर्वे ये तत्र आसन् समागताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s
प्राप्तायाम् प्राप् pos=va,g=f,c=7,n=s,f=part
कृत कृ pos=va,comp=y,f=part
साय साय pos=n,comp=y
आह्निक आह्निक pos=a,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
व्यासम् व्यास pos=n,g=m,c=2,n=s
अभ्यगमन् अभिगम् pos=v,p=3,n=p,l=lun
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part