Original

ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ ।याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥ ९ ॥

Segmented

तौ इमौ चन्दनेन अक्तौ वन्दनीयौ च मे भुजौ याभ्याम् दुर्योधनो नीतः क्षयम् स सुत-बान्धवः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
अक्तौ अञ्ज् pos=va,g=m,c=1,n=d,f=part
वन्दनीयौ वन्द् pos=va,g=m,c=1,n=d,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
भुजौ भुज pos=n,g=m,c=1,n=d
याभ्याम् यद् pos=n,g=m,c=3,n=d
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
सुत सुत pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s