Original

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ ।ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥ ८ ॥

Segmented

इमौ तौ परिघ-प्रख्यौ भुजौ मम दुरासदौ ययोः अन्तरम् आसाद्य धार्तराष्ट्राः क्षयम् गताः

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
परिघ परिघ pos=n,comp=y
प्रख्यौ प्रख्या pos=n,g=m,c=1,n=d
भुजौ भुज pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
दुरासदौ दुरासद pos=a,g=m,c=1,n=d
ययोः यद् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part