Original

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना ।नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः ॥ ७ ॥

Segmented

अन्धस्य नृपतेः पुत्रा मया परिघ-बाहुना नीता लोकम् अमुम् सर्वे नाना शस्त्र-आत्त-जीविताः

Analysis

Word Lemma Parse
अन्धस्य अन्ध pos=a,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
परिघ परिघ pos=n,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
आत्त आदा pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p