Original

स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि ।प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः ॥ ६ ॥

Segmented

स्मृत्वा दुर्योधनम् शत्रुम् कर्ण-दुःशासनौ अपि प्रोवाच अथ सु संरब्धः भीमः स परुषम् वचः

Analysis

Word Lemma Parse
स्मृत्वा स्मृ pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,comp=y
दुःशासनौ दुःशासन pos=n,g=m,c=2,n=d
अपि अपि pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s