Original

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् ।संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥ ५ ॥

Segmented

अथ भीमः सुहृद्-मध्ये बाहु-शब्दम् तथा अकरोत् संश्रवे धृतराष्ट्रस्य गान्धार्याः च अपि अमर्षणः

Analysis

Word Lemma Parse
अथ अथ pos=i
भीमः भीम pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
बाहु बाहु pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
तथा तथा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
संश्रवे संश्रव pos=n,g=m,c=7,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s