Original

अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः ।आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥ ४ ॥

Segmented

अप्रकाशानि अप्रियाणि चकार अस्य वृकोदरः आज्ञाम् प्रत्यहरत् च अपि कृतकैः पुरुषैः सदा

Analysis

Word Lemma Parse
अप्रकाशानि अप्रकाश pos=a,g=n,c=2,n=p
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
प्रत्यहरत् प्रतिहृ pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
कृतकैः कृतक pos=a,g=m,c=3,n=p
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
सदा सदा pos=i