Original

ततः समानयामास धृतराष्ट्रः सुहृज्जनम् ।बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् ॥ १५ ॥

Segmented

ततः समानयामास धृतराष्ट्रः सुहृद्-जनम् बाष्प-संदिग्धम् अत्यर्थम् इदम् आह वचो भृशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समानयामास समानी pos=v,p=3,n=s,l=lit
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
संदिग्धम् संदिह् pos=va,g=n,c=2,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i