Original

माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् ।राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम् ॥ १४ ॥

Segmented

माद्री-पुत्रौ च भीमस्य चित्त-ज्ञौ अन्वमोदताम् राज्ञः तु चित्तम् रक्षन्तौ न ऊचतुः किंचिद् अप्रियम्

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
चित्त चित्त pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
अन्वमोदताम् अनुमुद् pos=v,p=3,n=d,l=lan
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
चित्तम् चित्त pos=n,g=n,c=2,n=s
रक्षन्तौ रक्ष् pos=va,g=m,c=1,n=d,f=part
pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s