Original

नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः ।श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी ॥ १३ ॥

Segmented

न अन्वबुध्यत तद् राजा कुन्ती-पुत्रः युधिष्ठिरः श्वेताश्वो वा अथ कुन्ती वा द्रौपदी वा यशस्विनी

Analysis

Word Lemma Parse
pos=i
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
श्वेताश्वो श्वेताश्व pos=n,g=m,c=1,n=s
वा वा pos=i
अथ अथ pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
वा वा pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
वा वा pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s