Original

ततः पञ्चदशे वर्षे समतीते नराधिपः ।राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥ १२ ॥

Segmented

ततः पञ्चदशे वर्षे समतीते नराधिपः राजा निर्वेदम् आपेदे भीम-वाच्-बाण-पीडितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चदशे पञ्चदश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
समतीते समती pos=va,g=m,c=7,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
भीम भीम pos=n,comp=y
वाच् वाच् pos=n,comp=y
बाण बाण pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part