Original

एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः ।वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥ १० ॥

Segmented

एताः च अन्याः च विविधाः शल्य-भूताः जनाधिपः वृकोदरस्य ता वाचः श्रुत्वा निर्वेदम् आगमत्

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
शल्य शल्य pos=n,comp=y
भूताः भू pos=va,g=f,c=2,n=p,f=part
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
ता तद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun