Original

वैशंपायन उवाच ।युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा ।नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति ॥ १ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरस्य नृपतेः दुर्योधन-पितुः तथा न अन्तरम् ददृशू राजन् पुरुषाः प्रणयम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पितुः पितृ pos=n,g=m,c=6,n=s
तथा तथा pos=i
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशू दृश् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i