Original

पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् ।धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥ ९ ॥

Segmented

पाण्डुम् मरुत्-गणम् विद्धि विशिष्टतमम् अच्युतम् धर्मस्य अंशः ऽभवत् क्षत्ता राजा च अयम् युधिष्ठिरः

Analysis

Word Lemma Parse
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
मरुत् मरुत् pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
विशिष्टतमम् विशिष्टतम pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s