Original

गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः ।स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥ ८ ॥

Segmented

गन्धर्व-राजः यो धीमान् धृतराष्ट्र इति श्रुतः स एव मानुषे लोके धृतराष्ट्रः पतिः ते

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s