Original

गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः ।तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥ ६ ॥

Segmented

गन्धर्व-अप्सरसः च एव पिशाचा गुह्य-राक्षसाः तथा पुण्य-जनाः च एव सिद्धा देव-ऋषयः ऽपि च

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
पिशाचा पिशाच pos=n,g=m,c=1,n=p
गुह्य गुह्य pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तथा तथा pos=i
पुण्य पुण्य pos=a,comp=y
जनाः जन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i