Original

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥ ५ ॥

Segmented

भवितव्यम् अवश्यम् तत् सुर-कार्यम् अनिन्दिते अवतेरुः ततस् सर्वे देव-भागैः मही-तलम्

Analysis

Word Lemma Parse
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
अवश्यम् अवश्यम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
सुर सुर pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
अवतेरुः अवतृ pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
भागैः भाग pos=n,g=m,c=3,n=p
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s