Original

न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ ४ ॥

Segmented

न ते शोच्या महात्मानः सर्व एव नर-ऋषभाः क्षत्र-धर्म-परे सन्तः तथा हि निधनम् गताः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शोच्या शुच् pos=va,g=m,c=1,n=p,f=krtya
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
हि हि pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part