Original

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम ।यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ ३ ॥

Segmented

पूर्वम् एव एष हृदये व्यवसायो अभवत् मे यथा अस्मि चोदितो राज्ञा भवत्या पृथया एव च

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
व्यवसायो व्यवसाय pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
पृथया पृथा pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i