Original

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ २४ ॥

Segmented

अथ पुण्यम् गिरि-वरम् अस्तम् अभ्यगमद् रविः ततः कृत-अभिषेकाः ते नैशम् कर्म समाचरन्

Analysis

Word Lemma Parse
अथ अथ pos=i
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्यगमद् अभिगम् pos=v,p=3,n=s,l=lun
रविः रवि pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
अभिषेकाः अभिषेक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नैशम् नैश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part