Original

जगाम तदहश्चापि तेषां वर्षशतं यथा ।निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥ २३ ॥

Segmented

जगाम तद् अहः च अपि तेषाम् वर्ष-शतम् यथा निशाम् प्रतीक्षमाणानाम् दिदृक्षूणाम् मृतान् नृपान्

Analysis

Word Lemma Parse
जगाम गम् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
यथा यथा pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
प्रतीक्षमाणानाम् प्रतीक्ष् pos=va,g=m,c=6,n=p,f=part
दिदृक्षूणाम् दिदृक्षु pos=a,g=m,c=6,n=p
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
नृपान् नृप pos=n,g=m,c=2,n=p