Original

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ २२ ॥

Segmented

राजा च पाण्डवैः सार्धम् इष्टे देशे सह अनुगः निवासम् अकरोद् धीमान् स स्त्री-वृद्ध-पुरःसरः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
इष्टे इष् pos=va,g=m,c=7,n=s,f=part
देशे देश pos=n,g=m,c=7,n=s
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
pos=i
स्त्री स्त्री pos=n,comp=y
वृद्ध वृद्ध pos=a,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s