Original

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ २१ ॥

Segmented

ततो गङ्गाम् समासाद्य क्रमेण स जन-अर्णवः निवासम् अकरोत् सर्वो यथाप्रीति यथासुखम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
क्रमेण क्रमेण pos=i
तद् pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
सर्वो सर्व pos=n,g=m,c=1,n=s
यथाप्रीति यथाप्रीति pos=a,g=n,c=2,n=s
यथासुखम् यथासुखम् pos=i