Original

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥ २ ॥

Segmented

कर्णम् द्रक्ष्यति कुन्ती च सौभद्रम् च अपि यादवी द्रौपदी पञ्च पुत्रान् च पितॄन् भ्रातॄन् तथा एव च

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
यादवी यादव pos=a,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i