Original

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥ १८ ॥

Segmented

सर्वे भवन्तो गच्छन्तु नदीम् भागीरथीम् प्रति तत्र द्रक्ष्यथ तान् सर्वान् ये हताः अस्मिन् रण-अजिरे

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
नदीम् नदी pos=n,g=f,c=2,n=s
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तत्र तत्र pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
अस्मिन् इदम् pos=n,g=n,c=7,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s