Original

एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि ।ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥ १६ ॥

Segmented

एवम् एते महा-प्राज्ञे देवा मानुष्यम् एत्य हि ततः पुनः गताः स्वर्गम् कृते कर्मणि शोभने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
देवा देव pos=n,g=m,c=1,n=p
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
एत्य pos=vi
हि हि pos=i
ततः ततस् pos=i
पुनः पुनर् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
शोभने शोभन pos=a,g=f,c=8,n=s