Original

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥ १५ ॥

Segmented

द्रोणम् बृहस्पतेः भागम् विद्धि द्रौणिम् च रुद्र-जम् भीष्मम् च विद्धि गाङ्गेयम् वसुम् मानुष-ताम् गतम्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
रुद्र रुद्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
वसुम् वसु pos=n,g=m,c=2,n=s
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part