Original

द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् ।अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥ १४ ॥

Segmented

द्रौपद्या सह सम्भूतम् धृष्टद्युम्नम् च पावकात् अग्नेः भागम् शुभम् विद्धि राक्षसम् तु शिखण्डिनम्

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सह सह pos=i
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पावकात् पावक pos=n,g=m,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तु तु pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s