Original

यश्च पाण्डवदायादो हतः षड्भिर्महारथैः ।स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥ १३ ॥

Segmented

यः च पाण्डव-दायादः हतः षड्भिः महा-रथैः स सोम इह सौभद्रो योगाद् एव अभवत् द्विधा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
षड्भिः षष् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
सोम सोम pos=n,g=m,c=1,n=s
इह इह pos=i
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
योगाद् योग pos=n,g=m,c=5,n=s
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
द्विधा द्विधा pos=i