Original

द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् ।लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ।यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा ॥ १२ ॥

Segmented

द्विधा कृत्वा आत्मनः देहम् आदित्यम् तपताम् वरम् लोकान् च तापयानम् वै विद्धि कर्णम् च शोभने यः च वैर-अर्थम् उद्भूतः संघर्ष-जननः तथा

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
कृत्वा कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
तापयानम् तापयान pos=a,g=m,c=2,n=s
वै वै pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
शोभने शोभन pos=a,g=f,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
वैर वैर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्भूतः उद्भू pos=va,g=m,c=1,n=s,f=part
संघर्ष संघर्ष pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
तथा तथा pos=i