Original

मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् ।विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम् ।नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥ ११ ॥

Segmented

मरुत्-गणात् भीमसेनम् बलवन्तम् अरिंदमम् विद्धि च त्वम् नरम् ऋषिम् इमम् पार्थम् धनंजयम् नारायणम् हृषीकेशम् अश्विनौ यम-जौ उभौ

Analysis

Word Lemma Parse
मरुत् मरुत् pos=n,comp=y
गणात् गण pos=n,g=m,c=5,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नरम् नर pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
यम यम pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d