Original

व्यास उवाच ।भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा ।वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥ १ ॥

Segmented

व्यास उवाच भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सखीन् तथा वध्वः च पतिभिः सार्धम् निशि सुप्त-उत्थिताः इव

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भद्रे भद्र pos=a,g=f,c=8,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
तथा तथा pos=i
वध्वः वधू pos=n,g=f,c=2,n=p
pos=i
पतिभिः पति pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
निशि निश् pos=n,g=f,c=7,n=s
सुप्त स्वप् pos=va,comp=y,f=part
उत्थिताः उत्था pos=va,g=f,c=2,n=p,f=part
इव इव pos=i