Original

अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् ।द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च ।तताप लोकानेकेन द्वितीयेनागमच्च माम् ॥ ९ ॥

Segmented

अथ देवः सहस्रांशुः मद्-समीप-गतः ऽभवत् द्विधा कृत्वा आत्मनः देहम् भूमौ च गगने ऽपि च तताप लोकान् एकेन द्वितीयेन अगमत् च माम्

Analysis

Word Lemma Parse
अथ अथ pos=i
देवः देव pos=n,g=m,c=1,n=s
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
समीप समीप pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
द्विधा द्विधा pos=i
कृत्वा कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
गगने गगन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
तताप तप् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
एकेन एक pos=n,g=m,c=3,n=s
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
pos=i
माम् मद् pos=n,g=,c=2,n=s