Original

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती ।संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ।स्थिताहं बालभावेन तत्र दोषमबुध्यती ॥ ८ ॥

Segmented

अथ हर्म्य-तल-स्था अहम् रविम् उद्यन्तम् ईक्षती संस्मृत्य तद् ऋषेः वाक्यम् स्पृहयन्ती दिवाकरम् स्थिता अहम् बाल-भावेन तत्र दोषम् अ बुध्यमाना

Analysis

Word Lemma Parse
अथ अथ pos=i
हर्म्य हर्म्य pos=n,comp=y
तल तल pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
रविम् रवि pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
ईक्षती ईक्ष् pos=va,g=f,c=1,n=s,f=part
संस्मृत्य संस्मृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्पृहयन्ती स्पृहय् pos=va,g=f,c=1,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
बाल बाल pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
बुध्यमाना बुध् pos=va,g=f,c=1,n=s,f=part