Original

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् ।न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥ ७ ॥

Segmented

इति उक्त्वा अन्तर्हितः विप्रः ततस् ऽहम् विस्मिता अभवम् न च सर्वासु अवस्थासु स्मृतिः मे विप्रणश्यति

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
अभवम् भू pos=v,p=1,n=s,l=lan
pos=i
pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विप्रणश्यति विप्रणश् pos=v,p=3,n=s,l=lat