Original

ततः शापभयाद्विप्रमवोचं पुनरेव तम् ।एवमस्त्विति च प्राह पुनरेव स मां द्विजः ॥ ५ ॥

Segmented

ततः शाप-भयात् विप्रम् अवोचम् पुनः एव तम् एवम् अस्तु इति च प्राह पुनः एव स माम् द्विजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अवोचम् वच् pos=v,p=1,n=s,l=lun
पुनः पुनर् pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s