Original

स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् ।अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥ ४ ॥

Segmented

स मे वरम् अदात् प्रीतः कृतम् इति अहम् अब्रुवम् अवश्यम् ते ग्रहीतव्यम् इति माम् सो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
अदात् दा pos=v,p=3,n=s,l=lun
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
अवश्यम् अवश्यम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ग्रहीतव्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s