Original

शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा ।कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ॥ ३ ॥

Segmented

शौचेन तु आगस् त्यागैः शुद्धेन मनसा तथा कोप-स्थानेषु अपि महत् अकुप्यम् न कदाचन

Analysis

Word Lemma Parse
शौचेन शौच pos=n,g=n,c=3,n=s
तु तु pos=i
आगस् आगस् pos=n,g=n,c=6,n=s
त्यागैः त्याग pos=n,g=m,c=3,n=p
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
कोप कोप pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
अपि अपि pos=i
महत् महत् pos=a,g=n,c=7,n=p
अकुप्यम् कुप् pos=v,p=1,n=s,l=lan
pos=i
कदाचन कदाचन pos=i