Original

मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते ।इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः ॥ २२ ॥

Segmented

मनुष्य-धर्मः दैवेन धर्मेण न हि युज्यते इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
दैवेन दैव pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
हि हि pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
इति इति pos=i
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
व्यजानीहि विज्ञा pos=v,p=2,n=s,l=lot
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s