Original

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये ।वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा ॥ २१ ॥

Segmented

सन्ति देव-निकायाः च संकल्पात् जनयन्ति ये वाचा दृष्ट्या तथा स्पर्शात् संघर्षेन इति पञ्चधा

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
निकायाः निकाय pos=n,g=m,c=1,n=p
pos=i
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
वाचा वाच् pos=n,g=f,c=3,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
तथा तथा pos=i
स्पर्शात् स्पर्श pos=n,g=m,c=5,n=s
संघर्षेन संघर्ष pos=n,g=m,c=3,n=s
इति इति pos=i
पञ्चधा पञ्चधा pos=i