Original

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः ।भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥ २ ॥

Segmented

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः भिक्षाम् उपागतो भोक्तुम् तम् अहम् पर्यतोषयम्

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
कोपनो कोपन pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
उपागतो उपागम् pos=va,g=m,c=1,n=s,f=part
भोक्तुम् भुज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पर्यतोषयम् परितोषय् pos=v,p=1,n=s,l=lan