Original

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः ।साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ॥ १९ ॥

Segmented

इति उक्तवान् प्रत्युवाच इदम् व्यासो वेद-विदाम् वरः साधु सर्वम् इदम् तथ्यम् एवम् एव यथा आत्थ माम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s