Original

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ ।तं चायं लभतां काममद्यैव मुनिसत्तम ॥ १८ ॥

Segmented

यत् च अस्य राज्ञो विदितम् हृदिस्थम् भवतो ऽनघ तम् च अयम् लभताम् कामम् अद्य एव मुनि-सत्तम

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हृदिस्थम् हृदिस्थ pos=a,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
कामम् काम pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s