Original

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः ।तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ १६ ॥

Segmented

स मया मूढया पुत्रो ज्ञायमानो अपि उपेक्षितः तत् माम् दहति विप्र-ऋषे यथा सु विदितम् तव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मूढया मुह् pos=va,g=f,c=3,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ज्ञायमानो ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
यथा यथा pos=i
सु सु pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s