Original

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु ।कन्याहमभवं विप्र यथा प्राह स मामृषिः ॥ १५ ॥

Segmented

नूनम् तस्य एव देवस्य प्रसादात् पुनः एव तु कन्या अहम् अभवम् विप्र यथा प्राह स माम् ऋषिः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
देवस्य देव pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
विप्र विप्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s