Original

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी ।गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ १४ ॥

Segmented

ततो ऽहम् अन्तः भवने पितुः वृत्तान्त-रक्षिन् गूढ-उत्पन्नम् सुतम् बालम् जले कर्णम् अवासृजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अन्तः अन्तर् pos=i
भवने भवन pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वृत्तान्त वृत्तान्त pos=n,comp=y
रक्षिन् रक्षिन् pos=a,g=f,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
बालम् बाल pos=a,g=m,c=2,n=s
जले जल pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अवासृजम् अवसृज् pos=v,p=1,n=s,l=lan