Original

ततो मां तेजसाविश्य मोहयित्वा च भानुमान् ।उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥ १३ ॥

Segmented

ततो माम् तेजसा आविश्य मोहयित्वा च भानुमान् उवाच भविता पुत्रः ते इति अभ्यगमत् दिवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आविश्य आविश् pos=vi
मोहयित्वा मोहय् pos=vi
pos=i
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भविता भू pos=v,p=3,n=s,l=lrt
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
दिवम् दिव् pos=n,g=,c=2,n=s