Original

तमहं रक्षती विप्रं शापादनपराधिनम् ।पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ॥ १२ ॥

Segmented

तम् अहम् रक्षती विप्रम् शापाद् अनपराधिनम् पुत्रो मे त्वद्-समः देव भवेद् इति ततो ऽब्रुवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रक्षती रक्ष् pos=va,g=f,c=1,n=s,f=part
विप्रम् विप्र pos=n,g=m,c=2,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
अनपराधिनम् अनपराधिन् pos=a,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ततो ततस् pos=i
ऽब्रुवम् ब्रू pos=v,p=1,n=s,l=lan