Original

स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् ।धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ ११ ॥

Segmented

स माम् उवाच तिग्मांशुः वृथा आह्वानम् न ते क्षमम् धक्ष्यामि त्वाम् च विप्रम् च येन दत्तो वरः ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तिग्मांशुः तिग्मांशु pos=n,g=m,c=1,n=s
वृथा वृथा pos=i
आह्वानम् आह्वान pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
विप्रम् विप्र pos=n,g=m,c=2,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वरः वर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s