Original

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह ।गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ॥ १० ॥

Segmented

स माम् उवाच वेपन्तीम् वरम् मत्तो वृणीष्व ह गम्यताम् इति तम् च अहम् प्रणम्य शिरसा अवदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेपन्तीम् विप् pos=va,g=f,c=2,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अवदम् वद् pos=v,p=1,n=s,l=lan